Table of Contents

<<6-3-134 —- 6-3-136>>

6-3-135 द्व्यचो ऽतस्तिङः

प्रथमावृत्तिः

TBD.

काशिका

ऋचि इति वर्तते। द्व्यचस्तिङन्तस्य अतः ऋग्विषये दीर्घो भवति। विद्मा हि त्वा गोपतिं शूर गोनाम्। विद्मा शरस्य पितरम्। द्व्यचः इति किम्? अश्वा भवत वाजिनः। अतः इति किम्? आ देवान् वक्षि यक्षि च।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.