Table of Contents

<<8-3-106 —- 8-3-108>>

8-3-107 सहेः पृतनर्ताभ्यां च

प्रथमावृत्तिः

TBD.

काशिका

पृतना ऋत इत्येताभ्याम् उत्तरस्य सहिसकारस्य मूर्धन्यादेशो भवति। पृतनाषाहम्। ऋताषाहम्। केचित् सहेः इति योगविभागं कुर्वन्ति। ऋतीषहम् इत्यत्र अपि यथा स्यात्। ऋतिशब्दस्य पूर्वपदस्य् संहितायाम् एतद् दीर्घत्वम्। अवग्रहे तु ऋतिसहम् इत्येव भवति। चकारो ऽनुक्तसमुच्चयार्थः, तेन ऋतीषहम् इति सिद्धम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.