Table of Contents

<<6-3-132 —- 6-3-134>>

6-3-133 ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्

प्रथमावृत्तिः

TBD.

काशिका

ऋचि विषये तु नु घ मक्षु तङ् कु त्र उरुष्य इत्येषां दीर्घो भवति। आ तू न इन्द्र वृत्रहन्। नु नू करणे। घ उत वा घा स्यालात्। मक्षु मक्षू गोमन्तमीमहे। तङ् भरता जातवेदसम्। तङिति थादेशस्य ङीत्वपक्षे ग्रहणं, तेन इह न भवति, शृणोत ग्रावाणः। कु कूमनः। त्र अत्रा गौः। उरुष्य उरुष्या णो।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.