Table of Contents

<<5-4-37 —- 5-4-39>>

5-4-38 प्रज्ञादिभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

प्रजानाति इति प्रज्ञः। प्रज्ञ इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः स्वार्थे अण्प्रत्ययो भवति। प्रज्ञ एव प्राज्ञः। प्राज्ञी स्त्री। यस्य अस्तु प्रज्ञा विद्यते सा प्राज्ञा प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यो णः 5-2-101 इति। विदन्नित्यत्र पठ्यते। विदेः शत्रन्तस्य ग्रहणं, विदेः शतुर्वसुः 7-2-36 इत्यत एव ज्ञापकात् पाक्षिको वस्वादेशः। अन्यतरस्यांग्रहणं वा तत्र अनुवर्तते, तुह्योस् तातङाशिष्यन्यतरस्याम् 7-1-35 इति। प्रज्ञ। वणिज्। उशिज्। उष्णिज्। प्रत्यक्ष। विद्वस्। विदन्। षोडन्। षोडश। विद्या। मनस्। श्रोत्र शरीरे श्रौत्रम्। जुह्वत् कृष्णमृगे। चिकीर्षत्। चोर। शत्रु। योध। चक्षुस्। वक्षस्। धूर्त। वस्। एत्। मरुत्। क्रुङ्। राजा। सत्वन्तु। दशार्ह। वयस्। आतुर। रक्षस्। पिशाच। अशनि। कार्षापण। देवता। बन्धु। प्रज्ञादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1243 अण् स्यात्. प्रज्ञ एव प्राज्ञः. प्राज्ञी स्त्री. दैवतः. बान्धवः..

बालमनोरमा

प्रज्ञादिभ्यश्च। `स्वार्थे'ऽणिति शेषः। प्राज्ञ इति। प्रजानातीति प्रज्ञः। `इगुपधज्ञे'ति कः। प्रज्ञशब्दात्स्वार्थे अण्। प्राज्ञीति। अण्णन्तत्वान्ङीप्। प्रज्ञाअस्यास्तीति विग्रहे तु `प्रज्ञाश्रद्धार्चाभ्यः' इति णाऽन्ताट्टापि प्राज्ञेति रूपम्।

तत्त्वबोधिनी

1567 प्रज्ञ एवेति। प्रजानातीति प्रज्ञः। `इगुपधज्ञे;ति कः। ततः स्वार्थेऽण्। प्राज्ञः। प्रार्ज्ञिति। `टिड्ढे'ति ङीप्। प्रज्ञानं प्रज्ञा। `आतश्चोपसर्गे'त्यङि टाप्। प्रज्ञा विद्यते यस्याः सा तु प्राज्ञा भवति। `प्रज्ञाश्रद्धार्चाभ्यः' इति णः।

Satishji's सूत्र-सूचिः

TBD.