Table of Contents

<<5-4-38 —- 5-4-40>>

5-4-39 मृदस् तिकन्

प्रथमावृत्तिः

TBD.

काशिका

मृच्छब्दात् स्वार्थे तिकन्प्रत्ययो भवति। विकल्पः स्र्वत्रानुवर्तते। मृदेव मृत्तिका।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1568 मृदस्तकन्। `प्रत्ययस्था'दित्येव सिद्धे इकारोच्चारणं प्रक्रियालाघवार्थं , टापो लुक्यपि श्रवणार्थं च। पञ्चभिर्मृत्तिकाभिः क्रीतः पञ्चमृत्तिकः पटः।

Satishji's सूत्र-सूचिः

TBD.