Table of Contents

<<5-4-36 —- 5-4-38>>

5-4-37 ओषधेरजातौ

प्रथमावृत्तिः

TBD.

काशिका

ओषधिशब्दादजातौ वर्तमानात् स्वार्थे ऽण्प्रत्ययो भवति। औषधं पिबति। औषधं ददाति। अजातौ इति किम्? ओषधयः क्षेत्रे रूढा भवन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

ओषधेरजातौ। औषधं पिबतीति। शुण्ठीमरीचादिचूर्णमबादिद्रव्यसंसृष्ठं विवक्षितम्। तस्य न जातिवचनत्वमिति भावः। क्षेत्रे रूढा इति। उत्पन्ना इत्यर्थः। शाल्यादिसस्यात्मका इति फलितम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.