Table of Contents

<<5-3-69 —- 5-3-71>>

5-3-70 प्रागिवात् कः

प्रथमावृत्तिः

TBD.

काशिका

इवे प्रतिकृतौ 5-3-96 इति वक्ष्यति। प्राकेतस्मादिव संशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामः कप्रत्ययस् तेषु अधिकृतो वेदितव्यः। वक्ष्यति अज्ञाते 5-3-73 इति। अश्वकः। गर्दभकः। तिङन्तादयं प्रत्ययो निष्यते, अकजिष्यते। तिङश्च 5-3-56 इत्यनुवृत्तम् उत्तरसूत्रेण एव सम्बन्धनीम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1235 इवे प्रतिकृतावित्यतः प्राक्काधिकारः..

बालमनोरमा

प्रागिवात्कः।इवशब्दस्तद्घटितसूत्रपर इति मत्वाह–इवे प्रतीति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.