Table of Contents

<<5-3-55 —- 5-3-57>>

5-3-56 तिङश् च

प्रथमावृत्तिः

TBD.

काशिका

तिङन्तात् च अतिशायने द्योत्ये तमप् प्रत्ययो भवति। ङ्याप्प्रातिपदिकात् 4-1-1 इत्यधिकारात् तिङो न प्राप्नोति इति इदं वचनम्। सर्वे इमे पचन्ति इति, अयम् एषाम् अतिशयेन पचति पचतितमाम्। जल्पतितमाम्। इष्ठन्नोदाह्रियते, गुणवचने तस्य नियतत्वात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1222 तिङन्तादतिशये द्योत्ये तमप् स्यात्..

बालमनोरमा

ह्यस्वे। ह्यस्वत्वविशिष्ठे वर्तमानाद्यथाविहितं प्रत्यया इत्यर्थः। अल्पत्वं– महत्त्वप्रतिद्वन्द्वि, ह्यस्वत्वं तु दीर्घत्वप्रतिद्वन्द्वीति भेदः।

तत्त्वबोधिनी

1523 ह्यस्वे। तैलादौ ह्यस्वदीर्घादिव्यवहाराऽबावाद्वृक्षक इत्युदाह्मतम्। यद्यपि `अल्पे'इत्यनेनैवेदं रूपं सिध्यति ततापि शाब्दबोदे विशेषोऽस्तीत्याहुः।

Satishji's सूत्र-सूचिः

TBD.