Table of Contents

<<3-3-10 —- 3-3-12>>

3-3-11 भाववचनाश् च

प्रथमावृत्तिः

TBD.

काशिका

भविष्यति इत्येव। भावे 3-3-18 इति प्रकृत्य ये घञादयो विहितास् ते च भाववचनाः भविस्यति काले क्रियायाम् उपपदे क्रियार्थायां भवन्ति। किमर्थम् इदं यावता विहिता एव ते? क्रियर्थौपपदे विहितेन अस्मिन् विषये तुमुना बाध्येरन्। वा ऽसरूपविधिश्च अत्र न अस्ति इत्युक्तम्। अथ वचनग्रहणं किमर्थम्? वाचका यथा स्युः। कथं च वाचका भवन्ति? याभ्यः प्रकृतिभ्यो येन विशेषणेन विहिता यदि ताभ्यस् तथा एव भवन्ति, नासामञ्जस्येन इति। पाकाय व्रजति। भूतये व्रजति। पुष्टये व्रजति।

Ashtadhyayi (C.S.Vasu)

And the affixes that are ordained to come after a root with the force of denoting the mere action of the verb, such as घञ &c 3-1-13 have also the force of the future, when the word in construction there with, is another verb denoting an action performed for the sake of the future action.

लघु

873

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.