Table of Contents

<<3-3-11 —- 3-3-13>>

3-3-12 अण् कर्मणि च

प्रथमावृत्तिः

TBD.

काशिका

भविस्यति इत्येव। चकारः सन्नियोगार्थः। धातोः अण् प्रत्ययो भवति भविष्यति काले कर्मण्युपपदे क्रियायां च क्रियार्थायाम्। कर्मण्यण् 3-2-1 इति सामान्येन विहितो वा ऽसरूपविधेरभावाद् ण्वुला बाधितः पुनरण् विधीयते, सो ऽपवादत्वाद् ण्वुलं बाधते, परत्वात् कादीन्। तेन अपवादविसये ऽपि भवत्येव। काण्डलावो व्रजति। अश्वदायो व्रजति। गोदायो व्रजति। कम्बलदायो व्रजति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1513 ण्वुलोऽपवाद इति। `अव्ययकृतो भावे' इति भावे विहितत्वात्तुमुनः प्राप्तिरेव नास्तीति भावः।

Satishji's सूत्र-सूचिः

TBD.