Table of Contents

<<2-4-40 —- 2-4-42>>

2-4-41 वेञो वयिः

प्रथमावृत्तिः

TBD.

काशिका

लिट्यन्यतरस्याम् इति वर्तते। वेञो वयिः आदेशो भवति अन्यत्रस्यां लिटि परतः। इकार उच्चारणार्थः। उवाय, ऊयतुः, ऊयुः। पक्षे ऊवतुः, ऊवुः। लिटि वयो यः 6-1-38 इति यकारस्य सम्प्रसारणं प्रतिषिध्यते। वश्च अन्यतरस्यां किति 6-1-39 इति वकारो विधीयते ववौ, ववतुः, ववुः। वेञः 6-1-40 इति सम्प्रसारणं न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

566

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.