Table of Contents

<<6-1-38 —- 6-1-40>>

6-1-39 वश् च अस्य अन्यतरस्यां किति

प्रथमावृत्तिः

TBD.

काशिका

अस्य वयो यकारस्य किति लिटि परतो वकारादेशो भवति अन्यतरस्याम्। ऊवतुः, ऊवुः। ऊयतुः, ऊयुः। किति इति किम्? उवाय। उवयिथ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

245 वश्चास्या। `लिटि वयो यः' इत्यनुवर्तते। तदाह–वयोयस्येत्यादि। उवयिथेति। अकित्त्वान्न वः। अजन्तत्वादकारवत्त्वाच्च थलि इड्विकल्पमाशङ्क्याह- - वयेस्तासावभावात्थलि नित्यमिडिति। वयेर्लिट\उfffदेव विहितत्वेन तासावभवात् `अचस्तास्व'दिति `उपदेशेऽत्वतः' इति च इण्निषेधऽप्रसक्त्या क्रादिनयिमान्नित्यनिडित्यर्थः। `यस्तासावस्ति नित्याऽनिट् चे'ति भाष्यम्। ऊयथुः- ऊवथुः ऊय-ऊव। उवाय, उवय, ऊयिव-ऊविव, ऊयिम–ऊविम। ननु वयेरञित्त्वात्कथमुभयपदत्वमित्यत आह– स्थानिवद्भावेनेति। ऊये ऊवे इति। `वश्चास्यान्यतरस्या'मिति वत्वविकल्पः। वत्वाऽभावे `लिटि वयो यः' इति यकारस्य संप्रसारणनिषेधः। वकारस्य `ग्रहिज्ये'ति, `वचिस्वपी'ति वा संप्रसारणम्। ऊयाते ऊयिरे। ऊयिषे ऊयाथे [ऊयिढ्वे] ऊयिध्वे। ऊये उयिवहे ऊयिमहे। क्रादिनियमादिट्। एवम् ऊवाते ऊविरे इत्यादि। वयादेशाऽभावे इति। यजादित्वात् `लिट\उfffद्भ्यासस्ये'ति `वचिस्वपी'ति च संप्रसारणे प्राप्ते सती'ति शेषः।

तत्त्वबोधिनी

216 वश्चास्या।`अस्ये'त्यनेन `वयो यः' इति परामृश्यते। तदाह– वयो यस्येति। `वो वा किती'त्येव सुवचं, लिटि वयो यः' इति प्रकृतत्वात्। `उपदेशेऽत्वतः' इति निषेधमाशङ्क्याह— वयस्तासावभावादिति। ननु स्थानिनस्तासौ विद्यमानत्वात् स्थानिवद्भावेन तासौ विद्यमानत्वं सुलभमिति चेत्। अत्राहुः— शास्त्रीयकार्ये हि स्थानिवद्भावो न तु लौकिके। `अचस्तास्व'दिति निषेधस्य शास्त्रीयत्वेऽपि सोऽत्र नातिदिश्यते, `अच' इत्युक्तेरल्विधित्वादिति।

Satishji's सूत्र-सूचिः

TBD.