Table of Contents

<<2-4-41 —- 2-4-43>>

2-4-42 हनो वध लिङि

प्रथमावृत्तिः

TBD.

काशिका

हन्तेर् धातोः वध इत्ययम् आदेशो भवति लिङि परत आर्धधातुके। वध्यात्, वध्यास्ताम्, वध्यासुः। अकारान्तश्च अयम् आदेशः। तत्र अकारस्य लोपो भवति। तस्य स्थानिवद्भावादवधीतिति हलन्तलक्षना वृद्धिः न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

264 हनो वध। `वधे'ति लुप्तप्रथमाकम्। हनो वधादेशः स्यादाद्र्धधातुके लिङीत्र्थः।

तत्त्वबोधिनी

1621 संज्ञायाम्। अनधिकरणार्थ आरम्भः।

Satishji's सूत्र-सूचिः

TBD.