Table of Contents

<<1-4-54 —- 1-4-56>>

1-4-55 तत्प्रयोजको हेतुश् च

प्रथमावृत्तिः

TBD.

काशिका

ततिति अनन्तरः कर्ता परामृश्यते। तस्य प्रयोजकस् तत्प्रयोजकः। निपातनात् समासः। स्वतन्त्रस्य प्रयोजको यो ऽर्थः, तत्कारकं हेतुसंज्ञं भवति। चकारात् कर्तृसंज्ञं च। संज्ञासमावेशार्थश्चकारः। कुर्वाणं प्रयुङ्क्ते, कारयति। हारयति। हेतुत्वद् णिचो निमित्तं कर्तृत्वाच् च कर्तृप्रत्ययेन उच्यते। हेतुप्रदेशाः हेतुमति च 3-1-26 इत्येवम् अदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

702 कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात्..

बालमनोरमा

403 अथ `हेतुमति चे'ति णिज्विधिं वक्ष्यन् हेतुसंज्ञामाह – तत्प्रयोजको हेतुश्च। `स्वतन्त्रः कर्ते'ति पूर्वसूत्रोपात्तः कर्ता तच्छब्देन परामृश्यते। तस्य कर्तुः प्रयोजकः प्रवर्तयिता - तत्प्रयोजकः। तदाह – कर्तुः प्रयोजको हेतुसंज्ञ इति। चकारः पूर्वसूत्रोपात्तां कर्तृसंज्ञां समुच्चिनोति। तदाह - - कर्तृसंज्ञश्चेति.देवदत्तः पचति, तं प्रेरयति यज्ञदत्त इत्यत्र देवदत्तस्यैव पाकानुकूलव्यापारात्मकपचधात्वर्थाश्रयत्वरूपक्रतृत्वसत्त्वात्प्रयोजकस्य तदभावादिह कर्तृसंज्ञाविधिः। प्रयोजकस्य प्रयोज्यकत्र्रा अन्यथासिद्धत्वाद्धेतुत्वाऽप्राप्तौ हेतुसंज्ञाविधिः।

तत्त्वबोधिनी

352 तत्प्रयोजको हेतुश्च। तच्छब्देन `स्वतन्त्रः कर्ते'ति पूर्वसूत्रोपात्तः कर्ता कपरामृश्यते।तस्य = कर्तुः प्रयोजकः = प्रेरकः, तद्व्यापारानुकूलव्यापारवानित्यर्थः। चकार एकसंज्ञाधिकारबाधनार्थस्तदाह- - हेतुसंज्ञः कर्तृसंज्ञश्चेति। हेतुसंज्ञायाः प्रयोजनं `भीस्म्योर्हेतुभये', `भियो हेतुभये षु' गित्यादौ प्रयोजकस्य हेतुत्वेन व्यवहारः। कर्तृसंज्ञायास्तु `लः कर्मणि च भावे चे'ति सूत्रेण प्रयोजके वाच्ये लकारादयः।

Satishji's सूत्र-सूचिः

447) तत्प्रयोजको हेतुश्च 1-4-55

वृत्तिः कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात् । The one that propels the कर्ता (doer) gets the सञ्ज्ञा of हेतु: (cause) as well as कर्ता (doer.)