Table of Contents

<<1-4-10 —- 1-4-12>>

1-4-11 संयोगे गुरु

प्रथमावृत्तिः

TBD.

काशिका

ह्रस्वम् इति वर्तते। पूर्वेण लघुसंज्ञायां प्राप्तायां गुरुसंज्ञा विधीयते। संयोगे प्रतो ह्रस्वम् अक्षरं गुरुसंज्ञं भवति। कुण्डा। हुण्डा। शिक्षा भिक्षा। गुरुप्रदेशाः गुरोश्च हलः 3-3-103 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

451 संयोगे परे ह्रस्वं गुरु स्यात्..

बालमनोरमा

34 संयोगे गुरु। `ह्यस्व'मित्यनुवर्तते। तदाह–संयोगे पर इत्यादिना।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

320) संयोगे गुरु 1-4-11

वृत्तिः संयोगे परे ह्रस्‍वं गुरुसञ्ज्ञं स्‍यात् । A short vowel gets the designation “गुरु” when followed by a conjunct consonant (संयोगः)।