Table of Contents

<<1-4-9 —- 1-4-11>>

1-4-10 ह्रस्वं लघु

प्रथमावृत्तिः

TBD.

काशिका

मात्रिकस्य ह्रस्वसंज्ञा कृता तस्य अनेन लघुसंज्ञा विधीयते। ह्रस्वम् अक्षरं संज्ञं भवति। भेता। छेत्त। अचीकरत्। अजीहरत्। लघुप्रदेशाः पुगन्तलघूपधस्य च इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

450

बालमनोरमा

33 ह्यस्वं लघु। ह्यस्वं लघुसंज्ञं स्यादित्यर्थस्य स्पष्टत्वान्न व्याख्यातम्। अत एव निर्देसाद्ध्रस्वशब्दो नपुंसकलिङ्गोऽपि।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

319) ह्रस्‍वं लघु 1-4-10

वृत्तिः ह्रस्वमक्षरं लघुसञ्ज्ञं भवति। A short vowel gets the designation “लघु”।