Table of Contents

<<1-2-23 —- 1-2-25>>

1-2-24 वञ्चिलुञ्च्यृतश् च

प्रथमावृत्तिः

TBD.

काशिका

वञ्चि लुञ्चि ऋतित्येतेभ्यः परः क्त्वा प्रत्ययः सेड् वा न किद् भ्वति। वचित्वा, वञ्चित्व। लुचित्वा,। उञ्चित्वा। ऋतित्व, अर्तित्वा। ऋतेरीयङ् 3-1-29 आर्धधातुके विकल्पितः 3-1-31। स यत्र पक्षे न अस्ति तत्रैदम् उदाहरणम्। सेटित्येव। वक्त्वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1593 वचित्वेति। वञ्चु प्रलम्भने। लुचित्वेति। लुञ्च अपनयने। ऋतित्वेति। ऋतिः सौत्रो दातुर्घृणार्थकः, तस्याद्र्धधातुकविषये `ऋतेरीय'ङित्यस्य वैकल्पिकत्वात्तदभाव कित्तवमनेन विकल्प्यते।

Satishji's सूत्र-सूचिः

TBD.