Table of Contents

<<8-4-67 —- 1-1-2>>

1-1-1 वृद्धिरादैच्

प्रथमावृत्तिः

TBD.

काशिका

वृद्धिशब्दः संज्ञात्वेन विधीयते, प्रत्येकम् आदैचां वर्णानां सामान्येन तद्भावितानाम्, अतद्भावितानां च। तपरकरणम् ऐजर्थम् तादपि परः तपरः इति, खट्वैडकादिषु त्रिमात्रचतुर्मात्रप्रसङ्ग. निवृत्तये। आश्वलायनः। ऐतिकायनः। औपगवः। औपमन्यवः। शालीयः। मालीयः। वृद्धिप्रदेशाः सिचि वृद्धिः परस्मैपदेषु 7-2-1 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

32 आदैच्च वृद्धिसंज्ञः स्यात् ॥

सिद्धान्तकौमुदी

<< 1-1-701-1-2 >>
16 आदैच्च वृद्धिसंज्ञः स्यात् ॥

बालमनोरमा

18 इदानीं संज्ञान्तराणि विधास्यन् वृद्धिसंज्ञां तावदाह–वृद्धिरादैच्। यद्यपि पाणिनीयाष्टाध्याय्यामिदमादिमं सूत्रं, तथापि नेदमादावुपन्यस्तम्, अस्य सूत्रस्य तपरकरणेन प्रत्याहारगर्भितत्वेन ग्रहणकशास्त्रनियमार्थतपरसूत्रप्रत्याहारसूत्रप्रवृत्त्युत्तरप्रवृत्तिकतया प्रत्याहरशास्त्रप्रपञ्चनिरूपणात्प्रागुपन्यासनर्हत्वात्। न च सूत्रकृता अयमेव पाठकमः कुतो नाद्रियत इति वाच्यम्। स्वतन्त्रेच्छस्य महर्षेर्नियन्तुमशक्यत्वात्। आच्च ऐच्चेति समाहारद्वन्द्वः। `द्वन्द्वाच्चुदषहान्तात्' इति समासान्तस्तु न, अत एव निर्देशेन समासान्तविधेरनित्यत्वात्। `चोः कुः' इति पदान्ते विहितं कुत्वमपि न. `अयस्मयादीनि छन्दसि' इति भत्वात्। `वृद्धिरादैजदेङ' इति संहितापाठपक्षे चकारस्य `झलां जशोऽन्ते' इति पदान्ते विहितजश्त्वं तु भवत्येव, `उभयसंज्ञान्यपि छन्दसि दृश्यन्ते' इति वचनात् , `छन्दोवत्सूत्राणि भवन्ति' इति छान्दसविधीनां सूत्रेष्वपि प्रवृत्तेः। नचैवमपि पदत्वात्कुत्वं भत्वाज्जश्त्वाऽभावश्च कुतो न स्यादिति वाच्यम्, `छन्दसि दृष्टानुविधिः' इति वचनादित्यलम्।आच्च ऐच्चेतीतरेतरयोगद्वन्द्वो वा। तथा सति सौत्रमेकवचनम्। आचार्यपारंपर्योपदेशसिद्धसंज्ञाधिकारात् संज्ञेति लभ्यते। तदेतदाह–आदैच्चेत्यादिना।

तत्त्वबोधिनी

17 वृद्धिरादैच्। आच्च ऐच्चेति इतरेतरयोगद्वन्द्वः, `सुपां सुलु' गिति औङः सुर्लुग्वा। यद्वा समाहारद्वन्द्वः। नचैवं `द्वन्द्वाच्चुदषहान्तात्समाहारे' इति टच्स्यादिति वाच्यम्, समासान्तविधेरनित्यत्वात्। तत्र च प्रमाणं समासेषु वक्ष्यामः। अथवा `आ'दित्यसमस्तमेवास्तु, वृद्धिशब्दस्तन्त्रेणावृत्त्यां वा योजनीयः। ?यस्मयादित्वेन भत्वाच्चोः कुर्न। `ऐ'जिह द्विमात्र एव, तात्परत्वात्, तेन `कृष्णैकत्व'मित्यत्र त्रिमात्रो न। वृद्धिप्रदेशाः-`वृद्धिरेचि'त्यादयः।

Satishji's सूत्र-सूचिः

TBD.