Table of Contents

<<8-1-20 —- 8-1-22>>

8-1-21 बहुवचनस्य वस्नसौ

प्रथमावृत्तिः

TBD.

काशिका

बहुवचनान्तयोः युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः यथासङ्ख्यम् वस् नसित्येतावादेशौ भवतः। ग्रामो वः स्वम्। जनपदो नः स्वम्। ग्रामो वो दीयते। जनपदो नो दीयते। ग्रामो वः पश्यति। जनपदो नः पश्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

332 उक्तविधयोरनयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

226) बहुवचनस्य वस्नसौ 8-1-21

वृत्ति: उक्तविधयोर् अनयोः षष्ठ्यादिबहुवचनान्तयोर् वस्नसौ स्तः। The प्रातिपदिके “युष्मद्” and “अस्मद्” along with a plural affix of the second, fourth or sixth case, get “वस्” and “नस्” as replacements respectively when the two conditions mentioned above are satisfied.

उदाहरणे -

गावो व: (युष्माकम्) सन्ति। अजा न: (अस्माकम्) सन्ति।