Table of Contents

<<8-3-35 —- 8-3-37>>

8-3-36 वा शरि

प्रथमावृत्तिः

TBD.

काशिका

विसर्जनीयस्य विसर्जनीयादेशो वा भवति शरि परे। वृक्षः शेते, वृक्षश्शेते। प्लक्षः शेते, प्लक्षश्शेते। वृक्षः षण्डे, वृक्षष्षण्डे। वृक्षः साये, वृक्षस्साये। खर्परे शरि वा लोपो वक्तव्यः। वृक्षा स्थातारः, वृक्षाः स्थातारः, वृक्षास्स्थातारः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

104 शरि विसर्गस्य विसर्गो वा. हरिः शेते, हरिश्शेते..

बालमनोरमा

तत्त्वबोधिनी

396 अयःसहितेति। न त्वयसो विकारः, `जानपदे'तिङीष्वप्रसङ्गात्। अयस्कर्णीति। अय इव कर्णौ यस्याः। `नासिकोदर' इति ङीष्। अधःशिरसी। एतयोरिति। सूत्रे तु षष्ठ्याः स्थाने प्रथमा बोध्या। अधस्पदमिति। पदस्याध इति विग्रहः। मयूरव्यंसकादित्वात्समासः। शिरस्पदमिति। षष्ठीसमासः। विसर्गसन्धिः * हलादेः क्रियासमभिहारे यङ्।3।1।22। इत्युक्तत्वाद्धातोरेव स्यान्न तु प्रातिपदिकादिति पृच्छति धातो धातोः किमिति।

Satishji's सूत्र-सूचिः

22) वा शरि 8-3-36

When the विसर्गः is followed by a शर् letter it optionally gets replaced by a विसर्गः।

गीतासु उदाहरणम् – श्लोकः Bg12-18

समस् + शत्रौ = समरुँ + शत्रौ 8-2-66 = समर् + शत्रौ 1-3-2, 1-3-9 = समः + शत्रौ 8-3-15 = समः + शत्रौ 8-3-36

OR

समस् + शत्रौ = समरुँ + शत्रौ 8-2-66 = समर् + शत्रौ 1-3-2, 1-3-9 = समः + शत्रौ 8-3-15 = समस् + शत्रौ 8-3-34 = समश्शत्रौ 8-4-40