Table of Contents

<<8-3-1 —- 8-3-3>>

8-3-2 अत्रानुनासिकः पूर्वस्य तु वा

प्रथमावृत्तिः

TBD.

काशिका

अधिकारो ऽयम्। इत उत्तरं यस्य स्थाने रुः विधीयते ततः पूर्वस्य तु वर्णस्य वा अनुनासिको भवति इत्येतदधिकृतं वेदितव्यम्, यदित ऊर्ध्वम् अनुक्रमिष्यामस् तत्र। वक्ष्यति समः सुटि 8-3-5। सँस्कर्ता। सँस्कर्तुम्। सँस्कर्तव्यम्। अत्रग्रहणं रुणा सह संनियोगप्रतिपत्त्यर्थम्। अधिकारपरिमाणापरिग्रहे हि सति ढो ढे लोप 8-3-13 इत्यत्र अपि पूर्वस्य अनुनासिकः आशङ्क्येत।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

91 अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा..

बालमनोरमा

135 अत्रानुनासिक। `मतुवसौ रु सम्बुद्धौ' इति रुत्वविध्यनन्तरमिदं पठितम्। अतोऽत्रेत्यनेन रुप्रकरणे इत्यर्थो गम्यते। पूर्वत्वं च `रु' इत्यपेक्षया ज्ञेयम्, प्रकृत्वात्। तदाह–अत्रेति। उत्तरसूत्रे अनुनासिकाभावपक्षानुवादादेव विकल्पे सिद्धे `वा'ग्रहणं स्पष्टार्थम्। `परस्य नित्यं रुत्वं, पूर्वस्य तु अनुनासिकविकल्प' इति वैषम्यस्य सिद्धस्यैव द्योतनार्थस्तुशब्दोऽपि स्पाष्टार्थ एव। इदमेवाभिप्रेत्य मूले विवरणवाक्ये वाग्रहणं त्यक्तमिति प्रौढमनोरमायां मूलकृतैव उक्तम्। अनेन सूत्रेण `सर्' इत्यत्र सकारादकारोऽनुनासिकः। सँर्?स्कर्तेति स्थिते।

तत्त्वबोधिनी

109 अत्रानुनासिकः। अयमधिकारो विधिर्वेति पक्षद्वयम्। आद्ये `अत्राग्रहणमनर्थकम्, अधिकारादेव रूप्रकरणलाभात्। `तु'शब्दस्तु अधिकारपक्षे परस्मात्कार्यिणः पूर्वकार्यस्य विशेषद्योतनार्थः,-`परस्य नित्यं रुत्वं पूर्वस्य तु वाऽनुनासिक' इति। विधिपक्षे `तु'शब्दो व्यर्थो `वा' ग्रहणं स्पष्टार्थम्, `अनुनासिकात्परः' इति ज्ञापकादेव सिद्धेः। नहि विकल्पं विना `अनुनासिकं विहाये'त्यनुनासिकाऽभावपक्षः संभवति। इदमेव ध्वनयितुं वृत्तौ `तुध्वे'तिशब्दावनुक्त्वा `रोः पूर्वस्यानुनासिकः स्या'दित्येवोक्तम्। रोः पूर्वस्येति। उपलक्षणमेतल्लोपस्यापि। अत्र `रुप्रकरणे यो विधिस्ततः पूर्वस्ये'ति निष्कृष्टोऽर्थः। एवं `रोः पूर्वस्मात्पर' इत्यस्यापि `रुप्रकरणे यो विधिस्ततः पूर्वस्मात्पर' इत्यर्थो बोध्यः।

Satishji's सूत्र-सूचिः

TBD.