Table of Contents

<<8-3-11 —- 8-3-13>>

8-3-12 कानाम्रेडिते

प्रथमावृत्तिः

TBD.

काशिका

कानित्येतस्य नकार्स्य रुः भवति आम्रेडिते परतः। कांस्कानामन्त्रयते। कांस्कान् भोजयति। अस्य कस्कदिषु पाठो द्रष्टव्यः। तेन कुप्वोः \उ1ए96क\उ1ए2ब्पौ च 8-3-37 इति न भवति। समः सुटि 8-3-5 इत्यतो वा सकारो ऽनुवर्तते, स एव अत्र विधीयते। पूर्वेषु योगेषु सम्बन्धावृत्त्या गतस्य रोः अत्र अनभिसम्बन्धः। आम्रेडिते इति किम्? कान् कान् पश्यति। एको ऽत्र कुत्सायाम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

100 कान्नकारस्य रुः स्यादाम्रेडिते. कांस्कान्, कांस्कान्..

बालमनोरमा

142 कानाम्रेडिते। `का'निति द्वितीयान्तशब्दस्वरूपपरं षष्ठ\उfffद्न्तम्। षष्ठ्याः सौत्रो लुक्। नलोपाभावोऽपि सौत्र एव। अलोऽन्त्यपरिभाषया कान्शब्दान्तस्येति लभ्यते। `रु' इत्यनुवर्तते, तदाह–कान्नकारस्येत्यादिना। संपुंसानामिति। `कान्' इत्यस्य वीप्सायां द्विर्वचने कान्-कान् इति स्थिते प्रथमनकारस्य रुत्वेऽनुनासिकानुस्वारविकल्पः। रेफस्य विसर्गः। तस्य `विसर्जनीयस्य स' इति सत्वं बाधित्वा `कुप्वो'रिति प्राप्तौ `संपुंकाना'मिति सत्वमित्यर्थः। वस्तुतस्तु `संपुंकाना'मिति वार्तिके कानिति निष्फलमित्याह–यद्वेति।

तत्त्वबोधिनी

115 कानाम्रेडिते। `कान्कान्' इति वाच्ये आंम्रेडितग्रहणं यत्र दिं?वरुक्तिस्तत्रैव यथा स्यात्। इह मा भूत्–`कान् कान् पश्यसी'ति। अत्र एकः किंशब्दः प्रश्ने। द्वितीयः क्षेपे। कान् कुत्सितान् पश्यसीत्यर्थः। वार्तिके कान्ग्रहणाऽभावेऽपि सत्वं सिध्यतीत्याशयेनाह-यद्वेति। संपुमोस्तु वार्तिकेनैव सत्वम्। कस्कादिषु संस्कर्ता संसकरिष्यति पुंस्कोकिलः पुंस्काम इत्यादिबहूनां पाठे गौरवात्। कस्कादिषु `संपुंका'निति पठित्वा सर्वमपि वार्तिकं त्यक्तुमशक्यं `पुस्कोकिल' इत्यादाविणः परत्वेन विसर्गस्य षत्वप्रसङ्गात्। किं तु कान्ग्रहणमिव सम्?ग्रहणं वार्तिके त्यक्तुं शक्यमित्यम्ये।

Satishji's सूत्र-सूचिः

TBD.