Table of Contents

<<8-3-113 —- 8-3-115>>

8-3-114 स्तम्भुसिवुसहां चङि

प्रथमावृत्तिः

TBD.

काशिका

स्तम्भु सिवु सह इत्येतेषां चङि परतः सकारस्य मूर्धन्यादेशो न भवति। स्तन्भेः 8-3-77 इति, परिनिविभ्यः इति च प्राप्तः मूर्धन्यः प्रतिषिध्यते। स्तम्भु पर्यतस्तम्भत्। अभ्यतस्तम्भत्। सिवु पर्यसीषिवत्। न्यसीषिवत्। सह पर्यसीषहत्। व्यसीषहत्। स्तम्भुसिवुसहां चङ्युपसर्गादिति वक्तव्यम्। उपसर्गाद्या प्राप्तिः तस्याः एव प्रतिषेधो यथा स्यात्, अभ्यासाद्या प्राप्तिः तस्या मा भूतिति। तथा च एव उदाहृतम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.