Table of Contents

<<8-2-104 —- 8-2-106>>

8-2-105 अनन्त्यस्य अपि प्रश्नाख्यानयोः

प्रथमावृत्तिः

TBD.

काशिका

पदस्य इति वर्तते, स्वरितम् इति च। अनन्त्यस्य अपि अन्त्यस्यापि पदस्य टेः प्लुतो भवति प्रश्ने आख्याने च। अगम3ः पूर्वा3न् ग्रामा3नग्निभूता3इ, पटा3उ। सर्वेषम् एव पदानाम् एष स्वरितः प्लुतः। अन्त्यस्य अनुदात्तं प्रश्नान्ताभिपूजितयोः 8-2-100 इति अनुदत्तो ऽपि पक्षे भवति। आख्याने अगम3ः पूर्वा3न् ग्रामा3न् भो3ः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.