Table of Contents

<<8-2-99 —- 8-2-101>>

8-2-100 अनुदात्तं प्रश्नान्ताभिपूजितयोः

प्रथमावृत्तिः

TBD.

काशिका

अनुदात्तः प्लुतो भवति प्रश्नान्ते, अभिपूजिते च अगम3ः पूर्वा3न् ग्रामा3न् ग्रामा3नग्निभूता3इ, पटा3उ? अग्निभूते, पंटो इत्येतयोः प्रश्नान्ते वर्तमानयोणनुदात्तः प्लुतो भवति। अगमः इत्येवम् आदीनां तु अनन्त्यस्य अपि प्रश्नाख्यानयोः 8-2-105 इति स्वरितः प्लुतो भवति। अभिभूजिते शोभनः खल्वसि माणवक3।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.