Table of Contents

<<8-1-71 —- 8-1-73>>

8-1-72 आमन्त्रितं पूर्वम् अविद्यमानवत्

प्रथमावृत्तिः

TBD.

काशिका

आमन्त्रितं पूर्वम् अविद्यमानवद् भवति, तस्मिन् सति यत्कार्यं तन भवति, असति यत् तद् भवति। कानि पुनरविद्यमानवत्त्वे प्रयोजनानि। आमन्त्रिततिङ्निघातयुष्मदस्मदादेशाभावाः। देवदत्त, यज्ञदत्त इत्यत्र आमन्त्रितस्य पदात् परस्य इति निघातो न भवति। षष्टिकामन्त्रिताद्युदात्तत्वं भवति। देवदत्त पचसि इत्यत्र तिङ्ङन्तिङः 8-1-28 इति निघातो न भवति। देवदत्त तव ग्रामः स्वम्, देवदत्त मम ग्रामः स्वम् इत्येवम् आदिसु युष्मदस्मदादेशा न भवन्ति। पूजायामनन्तरप्रतिषेधः प्रयोजनम्। यावद् देवदत्त पचसि इत्यत्र अपि पूजायां नानन्तरम् इत्येव प्रतिषेधो भवति। जात्वपूर्वम् 8-1-47 तियेतत्, देवदत्त जातु पचसि इत्यत्र अपि भवति। आहो उताहो चानन्तरम् 8-1-49 इति, आहो देवदत्त पचसि, उताहो देवदत्त पचसि इत्यत्र अपि भवति। आम एकान्तरमामन्त्रितमनन्तिके 8-1-55 इति, आम् भो पचसि देवदत्त इत्यत्र अपि भवति। आमन्त्रितम् इति किम्? देवदत्तः पचति। पूर्वम् इति किम्? देवदत्त इत्येतस्य आमन्त्रिताद्युदात्तत्वे कर्तव्ये न अविद्यमानवद् भवति। पूर्वत्वम् च परापेक्षम् भवति इति परस्य एव कार्ये स्वनिमित्ते ऽन्यनिमित्ते वा तदविद्यमानवद् भवति, न तु स्वकार्ये। देवदत्त पचसि इत्यत्र अपि हि आमन्त्रिताद्युदात्तत्वं भवत्येव। इह इमं मे गङ्गे यमुने सरस्वति इति गङ्गेशब्दः पूर्वमानन्त्रितम्, ततः परस्य यमुनेशब्दस्य अनुदात्तत्वे कर्तव्ये स्वयम् अविद्यमानवत्त्वान् निमित्तं न भवति। मेशब्दस्य निमित्तभावं न प्रतिबध्नाति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

आमन्त्रितं पूर्वम्। स्पष्टमिति। अनुवर्तनीयपदान्तराऽभावादिति भावः। `अग्ने तेवेति। `अग्ने तव श्रवो वयः' इत्यृचि `अग्ने' इत्यविद्यमानवत्। देवास्मानित्यत्र देवशब्दोऽविद्यमानवत्। `अग्ने नये'त्यृचि `अग्ने' इत्यविद्यमानवत्। `अग्न इन्द्र वरुणे'त्यृचि `अग्ने' इत्यविद्यमानवदिति भावः। ततः किमित्यत आह-इहेति। अग्ने तवेत्यत्र देवाऽस्मानित्यत्र च युष्मदस्मदोः ते-नसावादेशौ न भवतः, तव ?समानित्यनयोः पदात्परत्वाऽभावात्पादादौ स्थितत्वाच्चा। `अग्ने नये'त्यत्र `नये'ति तिङन्तस्य `तिङ्ङ्तिङः' इत्यनुदात्तत्वं न भवति अतिङन्तात्पदात्परं तिङन्तं निहन्यते इति हि तदर्थः। इह च `अग्ने' इत्यतिङन्तस्याऽविद्यमानवत्त्वादतिङन्तात्परत्वाऽभावान्नानुदात्तत्वम्। अग्न इन्द्र वरुणेत्यत्र तु `आमन्त्रितस्य चे'ति सर्वानुदात्तत्वं न भवति, पदात्परमामन्त्रितं निहन्यते इति हि तदर्थः। इह च अग्नेशब्दस्याऽविद्यमानवत्त्वेन पदात्परत्वाऽभावादिन्द्रशब्दस्य नानुदात्तत्वम्। एवं वरुणशब्दस्यापि नानुदात्तत्वं, ततः प्राचीनयोरग्ने इन्द्र इत्यनयोरविद्यमानत्वात्। ननु `सर्वदा रक्ष देव नः' इत्यत्र कथं नसादेशः, देवेत्यस्याऽविद्यमानबत्त्वादित्यत आह– सर्वदेति। `लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि'`प्रतापरूद्र!ते ख्याति'रित्यादौ तु `ते' इति विभक्ति प्रतिरूपकमव्ययं, तत्र आमन्त्रितस्याऽविद्यमानवत्त्वाद्युष्मच्छभ्दस्य पादादिस्थत्वात्। एवमिति। `इदं मे गङ्गे यमुने सरस्वति शुतुद्रिस्तोमँ परुष्णिया' इति मन्त्रे सर्वेषां निघात इत्यन्वयः। `आमन्त्रितस्य चे'त्यनुदात्तत्वमित्यर्थः। सर्वशब्दं विशिनष्टि–यमुने इत्यादिभ्यप्राचीनानामिति। इति आदिर्येशामिति विग्रहः। आदिना सरस्वतिशुतुद्रीत्यनयोग्र्रहणम्। तद्गुणसंविज्ञानो बहुव्रीहिः। `यमुने' `सरस्वति' `शुतुद्रि' इत्येतेषु एकैकस्मात्प्राचीनानां `गङ्गे' `यमुने' `सरस्वति' इत्येषां सर्वेषां निघात इत्यर्थः। शुतुद्रिशब्दस्य त्वनुदात्तत्वं नेत्यविवादं, तस्य द्वितीयपादादिस्थत्वात्। `आमन्त्रितस्य चे'त्यत्र `पदस्य, `पदात्', `अनुदात्तं सर्वमपादादौ' इत्यनुवृत्तेः' `इमं मे' इत्यृचो जगतीच्छन्दस्कतया सरस्वतीत्यन्तप्रथमपादस्य द्वादशाक्षरस्य समाप्ते। ननु `गङ्गे' इत्यस्यानुदात्तत्वमुचितं, तस्य मे इति पदात्परत्वात्, यमुने, सरस्वति इत्यनयोस्तु नानुदात्तत्वसंभवः, ततः प्राचीनयोर्गङ्गे यमुन#ए इत्यनयोरविद्यमानवत्त्वे पदात्परत्वाऽभावादित्यत आह–आमन्त्रि[नाम]विद्यमानवद्भावेऽपि मेशब्दमेवाश्रित्येति। आमन्त्रितानां मध्ये गङ्गे यमुने इत्यनयोरविद्यमानवद्भावेऽपीति योजनीयम्। एवंच `इत्यादिभ्य' इति `सर्वेषा'मिति च बहुवचनमनुपपन्नमित्यपास्तम्। क्वचित् पुस्तकेषु `यमुने इत्यादिप्राचीनाऽऽमन्त्रिताऽविद्यमानवद्भावेऽपी'ति पाठो दृश्यते। तत्र आदिना सरस्वतीत्येतदुच्यते। यमुने सरस्वतीत्याभ्यचां प्राचीनयोरामन्त्रितयोरविद्यमानवद्भावेऽपीति सुगममेव। अयं च निघातः पदकाले स्पष्टं श्रूयते।

तत्त्वबोधिनी

363 इहेति। `अग्ने तव' `देवास्मा'नित्यत्रयुष्मदस्मदोर्न भवत्यादेशः, `अग्ने नये'त्यत्र `तिड्डतिङः'इति न तिङन्तनिघातः, `अग्न इन्द्र वरुणे'त्यत्र तु `आमन्त्रितस्य चे'त्यमान्त्रितनिघातो नेति विवेकः। सर्वेषां निघात इति। अयं च निघातः पदकाले श्रीयते न तु संहिताकाले। `स्वरितात्संहितायामनुदात्ताना'मिति संहितायामेकश्रुतिविधानात्?।

Satishji's सूत्र-सूचिः

TBD.