Table of Contents

<<8-1-27 —- 8-1-29>>

8-1-28 तिङ्ङतिङः

प्रथमावृत्तिः

TBD.

काशिका

तिङन्तं पदम् अतिङन्तात् पदात् परम् अनुदात्तं भवति। देवदत्तः पचति। यज्ञदत्तः पचति। तङिति किम्? नीलम् उत्पलम्। शुक्लं वस्त्रम्। अतिङः इति किम्? भवति पचति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.