Table of Contents

<<8-1-48 —- 8-1-50>>

8-1-49 आहो उताहो च अनन्तरम्

प्रथमावृत्तिः

TBD.

काशिका

निघातप्रतिषेधो ऽनुवर्तते, अपूर्वम् इति च। आहो उताहो इत्येताभ्याम् अपूर्वाभ्यां युक्तम् अनन्तरं तिङन्तं नानुदात्तं भवति। आहो भुङ्क्ते। उताहो भुग्क्ते। आहो पठति। उताहो पठन्ति। अनन्तरम् इति किम्? शेषे विभाषां वक्ष्यति। अपूर्वम् इत्येव, देवदत्त आहो भुङ्क्ते। देवदत्त उताहो भुङ्क्ते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.