Table of Contents

<<8-1-67 —- 8-1-69>>

8-1-68 सगतिरपि तिङ्

प्रथमावृत्तिः

TBD.

काशिका

सगतिरगतिरपि पूजनेभ्यः काष्ठादिभ्यः परं पूजितं तिङन्तम् अनुदात्तम् भवति। यत्काष्ठं पचति। यत्काष्ठं प्रपचति। यद्दारुणं पचति। यद् दारुणं प्रपचति। तिङ्ङतिङः 8-1-28 इति निघातस्य, निपातैर् यद्यदिहन्त इति प्रतिषेधे प्राप्ते पुनर् विधानम्। सगतिग्रहणाच् च गतिरपि निहन्यते। गतिग्रहणे च अत्र उपसर्गग्रहणम् इष्यते। इह न भवति, यत् काष्ठं शुक्लीकरोति। यत् काष्ठं कृष्णीकरोति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.