Table of Contents

<<8-1-59 —- 8-1-61>>

8-1-60 हेति क्षियायाम्

प्रथमावृत्तिः

TBD.

काशिका

ह इत्यनेन युक्ता प्रथमा तिङ्विभक्तिः नानुदात्ता भवति क्षियायां गम्यमानायाम्। क्षिया धर्मव्यतिक्रमः, आचारभेदः। स्वयं ह रथेन याति 3, उपाध्यायं पदातिं गमयति। स्वयं ह ओदनं भुङ्क्ते 3, उपाध्यायं सक्तून् पाययति। प्रथमस्य तिङन्तस्य अत्र निघातः प्रतिषिध्यते। क्षियाशीःप्रैषेषु तिङाकाङ्क्षम् 8-2-104 इति च प्लुतो भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.