Table of Contents

<<8-1-58 —- 8-1-60>>

8-1-59 चवायोगे प्रथमा

प्रथमावृत्तिः

TBD.

काशिका

अगतेः इति पूर्वसूत्रे च अनुकृष्टम् इत्यत्र नानुवर्तते। च, वा इत्येताभ्यां योगे प्रथमा तिङविभक्तिर् नानुदात्ता भवति। गर्दर्भाश्च कालयति, वीणां च वादयति। गर्दभान् वा कालयति, वीणां वा वादयति। योगग्रहणं पूर्वाभ्याम् अपि योगे निघातप्रतिषेधो यथा स्यातिति। प्रथमाग्रहणम् द्वितीयादेः तिङन्तस्य मा भूतिति। चवायोगो हि द्विसमुच्चये विकल्पे च सति भवति, स च अनेकस्य धर्म इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.