Table of Contents

<<8-1-60 —- 8-1-62>>

8-1-61 अह इति विनियोगे च

प्रथमावृत्तिः

TBD.

काशिका

अह इत्यनेन युक्ता प्रथमा तिङ्विभ्क्तिर् नानुदात्ता भवति विनियोगे गम्यमाने, चशब्दाद् क्षियायां च। नानाप्रयोजनो नियोगो विनियोगः। त्वमह ग्रामं गच्छ। त्वमह अरण्यं गच्छ। क्षियायाम् स्वयमह रथेन याति 3, उपाध्यायं पदातिं गमयति। स्वयमह ओदनं भुङ्क्ते 3, उपाध्यायं सक्तून् पाययति। पूर्ववन्निघातप्रतिषेधः, प्लुतश्च।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.