Table of Contents

<<7-3-107 —- 7-3-109>>

7-3-108 ह्रस्वस्य गुणः

प्रथमावृत्तिः

TBD.

काशिका

सम्बुद्धौ इति वर्तते। ह्रस्वान्तस्य अङ्गस्य गुणो भवति सम्बुद्धौ परतः। हे अग्ने। हे वायो। हे पटो। हे कुमारि, हे ब्रह्मबन्धु इत्येवम् आदीनां ह्रस्वविधानसामर्थ्याद् गुणो न भवति। यदि गुणः इष्टः स्यात्, अम्बार्थानां ह्रस्वः इत्युक्त्वा नदीह्रस्वयोर् गुणः इत्येवं ब्रूयात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

169 सम्बुद्धौ. हे हरे. हरिम्. हरी. हरीन्..

बालमनोरमा

240 हे हरि स् इति स्थिते ह्यस्वस्य गुणः। `सम्बुद्धौ चे'त्यतः सम्बुद्धावित्यनुवर्तते। तदाह–ह्यस्वस्येत्यादिना। अनेन रेफादिकारस्य गुण एकारः। सम्बुद्धिलोप इति। एङः परत्वादिति भावः। नत्वत्र ह्यस्वात्परत्वमस्ति, परत्वान्नित्यत्वाच्च सम्बुद्धिगुणे कृते ह्यस्वात्परत्वाऽभावात्। हरिमिति। अमि पूर्वरूपे रूपम्। हरीनिति। पूर्वसवर्णदीर्घे `तस्माच्छसः' इति नत्वम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

80) ह्रस्वस्य गुण: 7-3-108

वृत्ति: ह्रस्वान्तस्याङ्गस्य गुणो भवति सम्बुद्धौ परतः । When the सम्बुद्धि: affix follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.

गीतासु उदाहरणम् – श्लोकः bg11-4

प्रभु + सुँ By 2-3-49 the affix सुँ in this example is called सम्बुद्धि: because it is used as an address. Then by the present rule we get प्रभो + सुँ = प्रभो 6-1-69