Table of Contents

<<6-4-5 —- 6-4-7>>

6-4-6 नृ च

प्रथमावृत्तिः

TBD.

काशिका

नृ इत्येतस्य नामि परे उभयथा भवति। त्वं नृ\उ0304णां नृपते, त्वं नृणां नृपते केचिदत्र छन्दसि इति न अनुवर्तयन्ति, तेन भाषायाम् अपि विकल्पो भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

213 अस्य नामि वा धीर्घः. नृणाम्. नॄणाम्..

बालमनोरमा

281 नृच। `नृ' इति लुप्तषष्ठीकम्। `नामी'ति सूत्रमनुवर्तते। `ढ्रलोपे' इत्यतो `दीर्घ' इत्यनुवर्तते। `छन्दस्युभयथे'त्यत उभयथेत्यनुवर्तते। तदाह–नृ #इत्येतस्येत्यादिना। नृ?णां नृणामिति। `ऋवर्णान्नस्ये'ति णत्वम्। ङौ `ऋतो ङी'ति गुणो रपरत्वम्। नरि न्रोः नृषु। इत्यृदन्ताः। अथ ऋदन्ता निरूप्यन्ते–कृ? इत्यादिना। कृ? तृ? इत्यनयोकनुकरणे इत्त्वे रपरत्वे इत्यन्वयः। `कृ? विक्षेपे' `तृ? प्लवनतरणयोः'। कृ? तृ? इत्याभ्यां शब्दाभ्यामनुकरणे क्रियमाणेऽनुकरणभूताभ्यां ताभ्यां धातुपाठपठितौ कृ? तृ? इत्येतौ विवक्षितौ। अत एवानुकरणस्य अनुकार्यमर्थः। अनुकार्यं च अनुकरणाद्भिन्नमिति `मतौ छः' इति सूत्रभाष्ये स्थितम्। आनुपूर्वीव्यत्यये।ञपि वाचकसादृश्यादर्थोपस्थापकत्वमिति अत्र कैयटे, `प्राग्दीव्यतोऽ'णित्यत्र भाष्ये च स्पष्टमेतत्। ततश्चाऽनुकार्याभ्यां कृ? तृ? इत्याभ्यां अनुकरणभूतयोः कृ? तृ? इत्यनयोरर्थवत्त्वेन प्रातिपदिकत्वात्सुबुत्पत्तिः। नन्वनुकरणभूतयोरनुकार्यशब्दस्वरूपवाचकत्वात्कियावाचकत्वाऽभावेन धातुत्वाऽभावात् `ऋत इद्धातो'रिति कथमित्वम्। न च `प्रकृतिवदनुकरण'मिति वचनादनुकरणभूतयोर्धातुत्वमिति वाच्यम्, एवं सति अधातुरिति धातुप्रयुदासात्प्रातिपदिकत्वानुपपत्तेरित्यत आह–प्रकृतिवदनुकरणमितीति। `यत्तदेतेभ्यः परिमाणे धात्वनुकरणे विभक्तिनिर्देशाच्च `प्रकृतिवदनुकरण'मिति पाक्षिकम्। ततश्चात्रातिदेशभावमादाय धातुत्वात् `ऋत इद्धातोः' इतीत्त्वम्। अतिदेशाऽभावमादाय धातुत्वाऽभावात्प्रातिपदिकत्वात्सुबुत्पत्तिश्च न विरुध्यत इति भावः। दीर्घः। सोर्हल्ङ्यादिलोपः, विसर्गश्च। किराविति। अपदान्तत्वात् `र्वोः' इति न दीर्घः। तीरिति। तृ?धातुरित्यर्थः। गीर्वदिति। गीर्शब्दवद्रूपाणीत्यर्थः। किरम्। किरौ किरः। किरा। कीभ्र्याम्। कीर्भिः। किरे। किरः। किरोः। कीर्षु। भ्यामादौ `स्वादिष्वसर्वनामस्थाने' इति पदत्वाद्दीर्घः। इत्वाऽभावेति। `प्रकृतिवदनुकरण'मित्यस्याऽनित्यत्वादनुकरणस्य धातुत्वाऽभावात् `ॠत इद्धातोः' इति इत्त्वाऽभावे सतीत्यर्थः। अनङ्गुणौ नेति। `ऋत उ' दित्युत्त्वमपि तपरकरणान्नेति द्रष्टव्यम्। अत एव `ग्रो यङी' त्यादिनिर्देशाः सङ्गच्छन्ते। कृ?रिति। रृ?धातुरित्यर्थः। क्रौः क्र इत्यादौ यण्। इत्यादिति। क्रः। क्रः क्रोः क्राम्। क्रि इत्यृ?दन्ताः।\र्\नत लृदन्ताः। गम्लृ इति। गम्लृ गतौ' `शक्लृ शक्तौ' अजन्तौ धातू। अनङिति। `ऋदुशनसित्यनेने'ति शेषः। ऋलृवर्णयोः सावण्र्यादिति भावः। गुणविषये त्विति। ङौ सर्वनामस्थाने च ऋतो ङीति गुणोऽकारः, लपर इत्यर्थः। `उरण्रपरः' इत्यत्र रप्रत्याहारग्रहणादिति भावः। गमृ?निति। ऋत लृवर्णस्य दीर्घाऽभावाद्दृवर्ण एव। पूर्वसवर्णदीर्घे नत्वमिति भावः। ङसिङसोस्त्विति। गम्लृ अस् इति स्थिते उत्, लपरः। गमुल् स् इति स्थिते `संयोगान्तस्य लोपः'। गमुल् इति रूपम्। इत्यादीति। गम्लृभ्याम्। गम्लृभिः। गम्लृभ्यः। गम्लृभ्यः। आमि तु गमृ?णाम्। गमलि गम्लोः गम्लृषु। वस्तुतस्तु `उरण्रपरः' इत्यत्राऽजिति वक्तव्ये अण्ग्रहणसामर्थ्दाण्पूर्वेणैवेत्युक्तं भाष्ये। यदि लृकारस्य यण् लकारः स्यात्तर्हि लपरत्वार्थं परेणाण्ग्रहणस्यावश्यकत्वात्तदसङ्गतिः स्पष्टैव। तस्मादेवंजातीयकानां प्रयोगो न भाष्यसंमत इत्याहुः। इति लृदन्ताः। \र्\नथ एदन्ताः। इनेति। अः=विष्णुः तस्यापत्यम् इः=कामः। अत इञ्। `यस्येति च' इत्यकारलोपः। इनासहेत्यर्थे `तेन सहेति तुल्ययोगे' इति बहुव्रीहिः। `वोपसर्जनस्ये'ति सत्वम्। `आद्गुणः'। से इति रूपम्। ततः सुः, रुत्वविसर्गौ। सेः। एवं स्मृतेः। स्मृतः इः=कामो येनेति विग्रहे `अनेकमन्यपदार्थे'इति बहुव्रीहिः। नच एकादेशस्य पूर्वान्तत्वात्से इत्यस्याऽव्ययत्वात् `अव्ययादाप्सुपः' इति लुक् शङ्क्यः, अव्ययमिति महासंज्ञया लिङ्गाद्यनन्वितार्थकस्यैव अव्ययत्वात्। अजादावयादेशं मत्वाह–सयौ सय इति। `एह्यह्यस्वात्' इति संबुद्धिलोपः। हे से। नन्वेवं सति हे हरे इत्यत्र संबुद्धिलोपो न स्यात्। संबुद्धि परनिमित्तमाश्रित्य प्रवृत्तस्य गुणस्य संबुद्धिविघातकं सुलोपं प्रति संनिपातपरिभाषया निमित्तत्वाऽयोगात्। नचैवं सत्येङ्ग्रहणवैयथ्र्यं शङ्क्यं, हे से इत्यत्र चरितार्थत्वादिति चेत्, श्रृणु–हे हरे इत्यत्र संबुद्धिरूपस्य स्वोपजीव्यगुणविघात्यत्वमेव नास्ति। सत्यपि तल्लोपे प्रत्ययलक्षणमाश्रित्य संबुद्धिसत्त्वात्, तेन च गुणस्य निर्बाधत्वात्। केचित्तु `गुणात्संबुद्धे रित्यनुक्त्वा `एङ्ह्यस्वा'दित्युक्तेः संनिपातपरिभाषां बादित्वापि संबुद्धिलोपः प्रवर्तत इत्याहुः। नच जसि सय इति कथम्। अन्तर्वर्तिविभक्त्या `से' इत्यस्य पदत्वेनाऽयादेशं बाधित्वा `एङः पदान्ता'दिति पूर्वरूपापत्तेरिति वाच्यम्, `उत्तरपदत्वे चापदादिविधौ' इति प्रतिषेधात्। उत्तरपदस्य तद्धटितस्य वा पदत्वे कर्तव्येऽन्तर्बर्तिविभक्तेः प्रत्ययलक्षणं नास्तीति हि तदर्थः। सेनासेवकादिशब्दगतस्य से इत्यस्य अनुकरणं वा अस्तु। तत्र जसि अयादेशस्य निर्बाधत्वात्। इत्येदन्ताः। अथ ओदन्ताः। गो स् इति स्थिते।

तत्त्वबोधिनी

243 नृ च। इह `छन्दस्युभयथे'ति सूत्रादुभयथेत्यनुवर्तत इत्याभिप्रेत्याह—वा दीर्घः स्यादिति। केचित्त्विह `छन्दसी'त्यप्यनुवर्तयन्ति, तेषां हि `चिन्ताजर्जरचेतसां बत नृणा कता नाम शान्तः कथा,'`नृणामेको गम्यस्त्वमसी'त्यादिप्रयोगा न सङ्गच्छेरन्। किञ्च `छन्दस्युभयथे'ति पूर्वसूत्रेणैव `नृणा'मिति सिद्धे `नृ चे'ति सूत्रस्य वैयथ्र्यं स्यात्। यदपि पूर्वसूत्रे `तिसृचतसृ'इत्यनुवर्तयन्ति, तदप्ययुक्तम्। अविशेषेण विकल्पदर्शनात्। तथा च धाता धातृणां मिति मन्त्रे तैत्तिरीयैह्र्यस्वः पच्यते, बह्वृचैस्तु दीर्घ इति दिक्।\र्\निति ऋदन्ताः। इत्यृदन्ताः। प्रकृतिवदनुकरणमित्यादि। `यत्तदेतेभ्यः परिमाणे'इति निर्देशोऽत्र लिह्गम्। भवति हि तत्र त्यदाद्यत्वकरणाजनिकरणस्य प्रकृतिवत्त्वमेकशेषाऽभावदर्शनाच्च वैकल्पिकत्वमिति। इत्वे रपरत्वमिति। `ऋत इद्धातोः'इतीत्वे `उरण्रपरः'इति रपरत्वम्। कीरिति। कृ?धातुरित्यर्थः। एवं–तीरिति। `तृ?'धातुः। इत्यादीति। `ऋत उ'दिति तपरकरणान्ङसिङ्सोरत उदादेशो न— क्रः।दीर्घान्तत्वादामो न नुट्–क्राम्। ङौ तु `क्री'त्यादि। \र्\नित्यृ?दन्ताः। इत्यृदन्ताः। अनङितित। ऋलृवर्णयोः सावण्र्यात् `ऋदुशन'सिति सूत्रपर्वृत्तेः। गुणविषय इथ। `ऋतो ङी'ति गुणविषये। गमृ?निति। लृवर्णस्यट दीर्घाऽभावात् `प्रथमयो'रिति यः पूर्वसवर्णदीर्घेः स लृकाराऽकारयोः स्थाने ॠकार एव भवति। नन्वत्र लकारद्वयगर्भो लृ?कारो दीर्घोऽस्त्वितिचेत्, अत्राहुः–`पर्तमयोः पूर्वसवर्णः'इत्यस्याऽकः प्रथमाद्वितीययोरचि पूर्वस्य सवर्णो यो दीर्घः स पूर्वपरयोः स्थाने भवतीत्यर्थाहलृवर्णयोर्वचनेन सावण्र्यसद्भावाह्मकार एव लृकाराऽकारयोः स्थाने भवति न तु लकारद्वयगर्भो दीर्घः, तस्य ईषत्स्पृष्टपर्यत्नत्वात्प्रयत्नभेदेन लृकारसावण्र्याऽभावादिति। एवं च `होतृ?'नित्यादौ रेफद्वयगर्भो दीर्घे ऋकाराऽकारयोः स्थाने न भवत्येवेति बोध्यम्।इत्यदीति। गम्लृभ्याम्। गम्लृभिः। गम्लृभ्यः। आमि तु `गमृ?णा'मिति केचित्। वस्तुतस्तु लृकारस्थाने लकारद्वयह्मगर्भेणैव दीर्घेण भवितव्यं, स्थानत आन्तर्यस्य बलीयलस्त्वात्। `होतृ?णा'मित्यत्र तु ॠकार एव भवति, स्थानपर्यत्नोबयसाम्यात्। स्यादेतत्–रेफद्वययुक्तस्य लकारद्वययुक्तस्य चेषत्स्पृष्टप्रयत्नत्वाप्रयत्न भेदेन ऋलृ वर्माभ्यां सावण्र्याऽभावेनाऽच्त्वाबावात् `ऊकालोऽ'जित्यादिना दीर्घसंज्ञा नास्तीति कथमत्र लकारद्वयगर्भेण भवितव्यम्, `ऋति ऋवा'`लृति लृवे'ति वार्तिकपत्र्याख्यानं वा कथं सङ्गच्छताम्?,`अकः सवर्णे'इत्यनेन इष्टरूपाणामसिद्धेः। अत्राहुः-उभयोरप्यच्त्वासिद्धये वर्णसमाम्नाय `ऋलृक्'सूत्रोत्तरं पाठः कर्तव्यः, तेन सर्वेष्टसिद्धिः। न च दीर्घत्वसिद्धावपि विवृतप्रयत्नसाम्यात् `होतृ–लृकार'इत्यत्र ऋकारो दीर्घ एव स्यात्, न तु रेफद्वययुक्तो दीर्घ ति शङ्क्यम्, ऋकारद्वयस्थाने रेपद्वयवतः साम्येन कदाचित्तस्यापि पर्वृत्तेः। `होतृलृकार'इत्यत्र लृकारेण आन्तर्यात्कदाचिल्लकारद्वययुक्तः कदाचिहकारेण आन्तर्याद्दृकारश्च भवति। परं तु वार्तिकमते `होतृलृकार'इत्यत्ररेफद्वयगर्भो न भवति,प्रत्याख्यानपक्षे तु कदाचिद्भवतीति वैषम्यमस्ति, तत्रेष्टापत्तिर्वा, प्रत्याख्यानस्य प्रौढिवादमात्रता वा अभ्युपगन्तव्येति। अत्रेदं बोध्यम्–`अकः सवर्णे'इति सूत्रस्थाभाष्ये `ऋति ऋवा' `लृति लृवे'त्येतन्न प्रत्याख्यातम्, `तुल्यास्ये'ति सूत्रस्थाभाष्ये तु तस्य प्रत्याख्यानेऽपि फलभेदे तदयोगात्। स्वीकृते तु तस्मिन्नकोऽकीत्येव सुवचमिति ग्रन्थोऽनुपपन्न एव। यदि तु `ऋति ऋवे'ति वार्तिकम्, `उॠ'इति `ऋवे'ति पट\उfffदेत, तदा वार्तिकयोः सवर्ण इति पदानुवृत्त्यनपक्षेणात्मुवचमेवाऽकोकीति। प्रकृतमनुसरामः,–ङौ तु `ऋतो ङि—'इति गुणो लपरः। गमलि। गमल्#ओ#ः। गम्लृषु। एवं शक्लृशब्देऽप्यूह्रम्। इति लृदन्ताः। \र्\निति लृदन्ताः। सेरिति। अस्यापत्यमिः कामः, अस्य स्त्री ई=लक्ष्मीः। तेन तया वा सह वर्ततैति विग्रहे `तेन सहेति तुल्ययोगे'इति बहुव्रीहौ `वोपसर्जनस्ये'ति सहस्य सभावे `आद्गुणः'। सय इति। ननु `से'इत्येकारस्य अन्तवद्भावेन पदान्तत्वादयादेशं बाधित्वा जसि परकतः `एहः पदान्ता'दिति पूर्वरूपमेकादेशः स्यात्, तथाच `से'पित्येव रूपं स्यान्न तु `सय'इति चेदत्र केचित्–एवं तर्हि `थासः से'ईशः से`इति विहितादेशस्यानुकरणशब्दोऽमस्तु, तत्र हि जसि परतोऽयादेशस्य निर्बाधत्वादिति। स्मृतेरिति। इः कामः स्मृतो येन सः, ई लक्ष्मीः स्मृता येनेति वा विग्रहः। `निष्ठे'ति स्मृतशब्दस्य पूर्वनिपातः। स्मृतय इति। नन्वत्र पूर्वोक्तरीत्या `एङः पदान्तादती'ति पूर्वरूपेण भाव्यं न त्वयादेशेन, न ह्रत्रानुकरणशब्दत्वकल्पनमौचित्यं लभत इति चेदत्र नव्याः–`उत्तरपदत्वे चाऽपदादिविधौ प्रतिषेधः'इति प्रत्ययलक्षणप्रतिषेधा `देडः पदान्तादती'त्यस्याऽप्रवृत्तिः। किंच `स्वादिष्वसर्वनामस्थाने'`यचि भ' मित्यत्र भाष्यकृतै `स्वादिषु पूर्वं पदसंज्ञं भवती'ति व्याख्यातम्। ततश्चानेन `सुप्तिङन्त'मिति `स्वादि'ष्विति च द्विविधापि संज्ञा निषिध्यत इति पूर्वन्तत्वप्रयुक्ता पदान्ततेह दुर्लभेति `स्मृतय'–इति रूपं निर्बाधमेव। तथा `सय'इत्यत्र`इना सहे'त्यादिव्युत्पत्तिपक्षेऽपि नानुपपत्तिः। न चैकारदेशस्य पूर्वनतत्वेनाव्ययत्वात्सुपो लुक् स्यादिति शङ्क्यम्, अव्ययसंज्ञाया अन्वर्थत्वेनोपसर्जने तदभावात्। न चैवमपि `सहग इ'इति स्थितेऽन्तरङ्गत्वाद्रुणे कृते सहशब्दस्य सादेश एव न स्यात्, एकादेशस्य पराविद्भावे सहशब्दस्य सभावः, तथापि `स'इत्यदन्तमेव रूपं स्यान्न तु `से' इत्येदन्तमिति शङ्क्यम्, `नेन्द्रस्य परस्ये'त्युत्तरपदवृद्धिपर्तिषेधेन `पूर्वोत्तरपदयोः पर्थमं कार्यं भवति तत एकादेशः'इति सामान्यज्ञापनादित्याहुः।

Satishji's सूत्र-सूचिः

114) नृ च 6-4-6

वृत्ति: अस्य नामि वा दीर्घः । The ऋकारः of the word नृ is elongated optionally when followed by the affix नाम्.

उदाहरणम् – नृ + आम् = नृ + नाम् 7-1-54 = नॄ + नाम् or नृ + नाम् 6-4-6 = नॄणाम् or नृणाम् (By वार्त्तिकम्)