Table of Contents

<<6-3-32 —- 6-3-34>>

6-3-33 पितरामातरा च च्छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

पितरामातरा इति छन्दसि निपात्यते। आ मा गन्तां पितरामातरा च। पूर्वपदस्य अराङादेशो निपात्यते। उत्तरपदे तु सुपां सुलुक् पूर्वसवर्णाऽआच्छेयाडाड्यायाजालः 7-1-39 इति आकारादेशः। तत्र ऋतो ङिसर्वनामस्थानयोः 7-3-110 इति गुणः। छन्दसि इति किम्? मातापितरौ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.