Table of Contents

<<6-2-72 —- 6-2-74>>

6-2-73 अके जीविकाऽर्थे

प्रथमावृत्तिः

TBD.

काशिका

अकप्रत्ययान्ते उत्तरपदे जीविकार्थवाचिनि समासे पूर्वपदम् आद्युदात्तं भवति। दन्तलेखकः। नखलेखकः। अवस्करशोधकः। रमणीयकारकः। दन्तलेखनादिभिर् येषां जीविका त एवम् उच्यन्ते। नित्यं क्रीडाजीविकयोः 2-2-17 इति समासः। अके इति किम्। रमणीयकर्ता। जीविकार्थे इति किम्? इक्षुभक्षिकां मे धारयसि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.