Table of Contents

<<6-2-73 —- 6-2-75>>

6-2-74 प्राचां क्रीडायां

प्रथमावृत्तिः

TBD.

काशिका

प्राग्देशवर्तिनां या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्ते उत्तरपदे पूर्वपदम् आद्युदात्तं भवति। उद्दालकपुष्पभज्जिका। वीरणुपुष्पप्रचायिका। शालभञ्जिका। तालभञ्जिका। संज्ञायम् 3-3-109) इति ण्वुल्। नित्यं क्रीडाजीविकयोः (*2,2.17 इति षष्ठीसमासः। प्राचाम् इति किम्? जीवपुत्रप्रचायिका। इयम् उदीचां क्रीडा। क्रीडायाम् इति किम्? तवपुष्पप्रचायिका। पर्याये ण्वुच्प्रत्ययो भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.