Table of Contents

<<6-2-71 —- 6-2-73>>

6-2-72 गोबिडालसिंहसैन्धवेषु उपमाने

प्रथमावृत्तिः

TBD.

काशिका

गवादिषु उपमानवाचिषु उत्तरपदेषु पूर्वपदम् आद्युदात्तं भवति। धान्यगवः। भिक्षाबिडालः। तृणसिंहः। काष्ठसिंहः। सक्तुसैन्धवः। पानसैन्धवः। धान्यं गौरिव इति विगृह्य व्याघ्रादेराकृतिगणत्वादुपमितं व्याघ्रादिभिः इति समासः। उपमानार्थो ऽपि यथासम्भवम् यथाप्रसिद्धि च योजयितव्यः। गवाकृत्या संनिवेशितं धान्यम् धान्यगवशब्देन उच्यते। उपमाने इति किम्? परमसिंहः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.