Table of Contents

<<6-2-29 —- 6-2-31>>

6-2-30 बह्वन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

बहुशब्दः पूर्वपदम् इगन्तादिषु उत्तरपदेषु द्विगौ समासे ऽन्यतरस्यां प्रकृतिस्वरं भवति। पूर्वेण नित्यं प्राप्ते विकल्पः। बह्वरत्निः, बह्वरत्निः। भौमास्यः, बहुमास्यः। बहुकपालः, बहुकपालः। बहुभगालः, बहुभगालः। बहुशरावः, बहुशरावः। बहुशब्दो ऽन्तोदात्तः, तस्य प्रकृतिस्वरे कृते यत्र यणादेशः तत्र उदात्तस्वरितयोर् यणः स्वरितो ऽनुदात्तस्य 8-2-4 इत्येष स्वरो भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.