Table of Contents

<<6-2-30 —- 6-2-32>>

6-2-31 दिष्टिवितस्त्योश् च

प्रथमावृत्तिः

TBD.

काशिका

दिष्टि वितस्ति इत्येतयोरुत्तरपदयोः द्विगौ समासे पूर्वपदम् अन्यतरस्यां प्रकृतिस्वरम् भवति। पञ्चदिष्टिः, पञ्चदिष्टिः। पञ्चवितस्तिः, पञ्चवितस्तिः। दिष्टिवितस्ती प्रमाणे, तेन अत्र मात्रचो लुक्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.