Table of Contents

<<6-2-122 —- 6-2-124>>

6-2-123 तत्पुरुषे शालायां नपुंसके

प्रथमावृत्तिः

TBD.

काशिका

शालाशब्दान्ते तत्पुरुषे समासे नपुंसकलिङ्गे उत्तरपदम् आद्युदात्तं भवति। ब्राह्मनशालम्। क्षत्रियशालम्। विभाषा सेनासुराच्छायाशालानिशानाम् 2-4-25 इति नपुंसकलिङ्गता। तत्पुरुषे इति किम्? दृढशालं ब्राह्मणकुलस्। शालायाम् इति किम्? ब्राह्मणसेनम् नपुंसके इति किम्? ब्राह्मणशाला।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.