Table of Contents

<<6-2-121 —- 6-2-123>>

6-2-122 किंसमन्थशूर्पपाय्यकाण्डं द्विगौ

प्रथमावृत्तिः

TBD.

काशिका

कंस मन्थ शूर्प पाय्य काण्ड इत्येतानि उत्तरपदानि द्विगौ समासे आद्युदात्तानि भवन्ति। द्विकंसः। त्रिकंसः। द्विमन्थः। त्रिमन्थः। द्विशूर्पः। त्रिशूर्पः। द्विपाय्यः। त्रिपाय्यः। द्विकाण्डः। त्रिकाण्डः द्विगौ इति किम्? परमकंसः। उत्तरमकंसः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.