Table of Contents

<<6-2-123 —- 6-2-125>>

6-2-124 कन्था च

प्रथमावृत्तिः

TBD.

काशिका

तत्पुरुषे समासे नपुंसकलिङ्गे कन्थाशब्दः उत्तरपदम् आद्युदात्तं भवति। सौशमिकन्थम्। आह्वकन्थम्। चप्पकन्थम्। संज्ञायां कन्थोशीनरेषु 2-4-20 इति नपुंसकलिङ्गता। षष्ठीसमासा एते। नपुंसके इत्येव, दाक्षिकन्था।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.