Table of Contents

<<6-2-119 —- 6-2-121>>

6-2-120 वीरवीर्यौ च

प्रथमावृत्तिः

TBD.

काशिका

वीर वीर्य इत्येतौ च शब्दौ शोरुत्तरौ बहुव्रीहौ समासे छन्दसि विषये आद्युदात्तौ भवतः। सुवीरस्ते। सुवीर्यस्य पतयः स्यम। वीर्यम् इति यत्प्रत्ययान्तं तत्र यतो ऽनावः 6-1-123 इति आद्युदात्तत्वं न भवति इत्येतदेव वीर्यग्रहणं ज्ञापकम्। तत्र हि सति पूर्वेण एव सिद्धं स्यात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.