Table of Contents

<<6-2-118 —- 6-2-120>>

6-2-119 आद्युदात्तं द्व्यच् छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

यदाद्युदात्तं द्व्यचुत्तरपदं बबुव्रीहौ समासे सोरुत्तरं तदाद्युदात्तम् एव भवति छन्दसि विसय। स्वश्वास्त्वा सुरथा मर्जयेम। नित्स्वरेण अश्वरथशब्दावाद्युदात्तौ। आद्युदात्तम् इति किम्? या सुबाहुः स्वङ्गुरिः। बाहुशब्दः प्रत्ययस्वरेण अन्तोदात्तः। द्व्यचिति किम्? सुगुरसत्। सुहिरण्यः। नञ्सुभ्याम् 6-2-162 इत्यस्य अयम् अपवादः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.