Table of Contents

<<6-2-109 —- 6-2-111>>

6-2-110 निष्ठाउपसर्गपूर्वम् अन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

बहुव्रीहौ समासे निष्ठान्तम् उपसर्गपूर्वं पूर्वपदम् अनतरस्याम् अनतोदात्तं भवति। प्रधौतमुखः, प्रधौतमुखः प्रधौतमुखः। प्रक्षालितपादः, प्रक्षालितपादः। यदि मुखशब्दः स्वाङ्गवाची तदा पक्षे मुखं स्वाङ्गम् 6-2-167 इत्येतद् भवति, न चेत् पूर्वपदप्रकृतिस्वरत्वेन गतिरनन्तरः 6-2-49 इत्येतद् भवति। निष्ठा इति किम्? प्रसेचकमुखः। उपसर्गपूर्वम् इति किम्? शुष्कमुखः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.