Table of Contents

<<6-2-166 —- 6-2-168>>

6-2-167 मुखं स्वाङ्गं

प्रथमावृत्तिः

TBD.

काशिका

मुखम् उत्तरपदं स्वाङ्गवाचि बहुव्रीहौ समासे ऽन्तोदात्तं भवति। गौरमुखः। भद्रमुखः। स्वाड्गम् इति किम्? दीर्घमुखा शाला। स्वाङ्गमद्रवादिलक्षणम् इह गृह्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.