Table of Contents

<<6-2-108 —- 6-2-110>>

6-2-109 नदी बन्धुनि

प्रथमावृत्तिः

TBD.

काशिका

बहुव्रीहौ समासे बन्धुन्युत्तरपदे नद्यन्तं पूर्वपदम् अन्तोदात्तं भवति। गार्गीबन्धुः। वात्सीबन्धुः। नदी इति किम्? ब्रह्मबन्धुः। ब्रह्मशब्द आद्युदात्तः। बन्धुनि इति किम्? गार्गीप्रियः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.