Table of Contents

<<6-1-223 —- 6-2-2>>

6-2-1 बहुव्रीहौ प्रकृत्या पूर्वपदम्

प्रथमावृत्तिः

TBD.

काशिका

पूर्वपदग्रहणं अत्र पूर्वपदस्थे स्वरे उदात्ते स्वरिते वा वर्तते। बहुव्रीहौ समासे पूर्वपदस्य यः स्वरः स प्रकृत्या भवति, स्वभावेन अवतिष्ठते, न विकारमनुदात्तत्वम् आपद्यते। समासान्तोदात्तत्वे हि सति अनुदात्तं पदम् एकवर्जम् 6-1-158 इति सो ऽनुदात्तः स्यातिति समासान्तोदात्तत्वापवादो ऽयम् आरभ्यते। कार्ष्णोत्तरासङ्गाः। कृष्णो मृगः तस्य विकारः कार्ष्णः, प्राणिरजताऽदिभ्यो ऽञ् 4-3-154 इति अञ्प्रत्ययान्तो ञिस्वरेण आद्युदात्तः। यूपवलजः। यूपशब्दः उणादिषु कुसुयुभ्यश्च इति पप्रत्ययान्तः। तत्र च दीर्घः इति निदिति च वर्तते तेन आद्युदात्तः। ब्रह्मचारिपरिस्कन्दः। ब्रहमचारिशब्दः कृदुत्तरपदप्रकृतिस्वरेण अन्तोदात्तः। स्नातकपुत्रः। स्नातकशब्दः कन्प्रत्ययान्तो नित्स्वरेण आद्युदात्तः। अध्यापकपुत्रः। लित्स्वरेण अध्यापकशब्दो मध्योदात्तः। श्रोत्रियपुत्रः। श्रोत्रियशब्दो नित्वादाद्युदात्तः। मन्ष्यनाथः। मनुष्यशब्दः तित् स्वरितं 6-1-185 इति स्वरितान्तः। उदात्तग्रहणम् स्वरितग्रहणं च अत्र अनुवर्तते, तेन सर्वानुदात्ते पूर्वपदे विधिरेव न अस्ति इति समासान्तोदात्तत्वं भवति। समाभ्यागः इति समशब्दो हि सर्वानुदातः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.