Table of Contents

<<6-1-222 —- 6-2-1>>

6-1-223 समासस्य

प्रथमावृत्तिः

TBD.

काशिका

समासस्यन्त उदात्तो भवति। राजपुरुषः। ब्रहमणकम्बलः। कन्यास्वनः। पटहशब्दः। नदीघोषः। राजपृषत्। ब्राह्मणसमित्। स्वरविधौ व्यञ्जनमविद्यमानवतिति हलन्तेष्वप्यन्तोदात्तत्वं भवति। नानापदस्वरस्य अपवादः। इति काशिकायां वृत्तौ षष्ठाध्यायस्य प्रथमाः पादः। षष्ठाध्यायस्य द्वितीयः पादः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.